Singular | Dual | Plural | |
Nominative |
नवविधः
navavidhaḥ |
नवविधौ
navavidhau |
नवविधाः
navavidhāḥ |
Vocative |
नवविध
navavidha |
नवविधौ
navavidhau |
नवविधाः
navavidhāḥ |
Accusative |
नवविधम्
navavidham |
नवविधौ
navavidhau |
नवविधान्
navavidhān |
Instrumental |
नवविधेन
navavidhena |
नवविधाभ्याम्
navavidhābhyām |
नवविधैः
navavidhaiḥ |
Dative |
नवविधाय
navavidhāya |
नवविधाभ्याम्
navavidhābhyām |
नवविधेभ्यः
navavidhebhyaḥ |
Ablative |
नवविधात्
navavidhāt |
नवविधाभ्याम्
navavidhābhyām |
नवविधेभ्यः
navavidhebhyaḥ |
Genitive |
नवविधस्य
navavidhasya |
नवविधयोः
navavidhayoḥ |
नवविधानाम्
navavidhānām |
Locative |
नवविधे
navavidhe |
नवविधयोः
navavidhayoḥ |
नवविधेषु
navavidheṣu |