Sanskrit tools

Sanskrit declension


Declension of नवविध navavidha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविधः navavidhaḥ
नवविधौ navavidhau
नवविधाः navavidhāḥ
Vocative नवविध navavidha
नवविधौ navavidhau
नवविधाः navavidhāḥ
Accusative नवविधम् navavidham
नवविधौ navavidhau
नवविधान् navavidhān
Instrumental नवविधेन navavidhena
नवविधाभ्याम् navavidhābhyām
नवविधैः navavidhaiḥ
Dative नवविधाय navavidhāya
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Ablative नवविधात् navavidhāt
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Genitive नवविधस्य navavidhasya
नवविधयोः navavidhayoḥ
नवविधानाम् navavidhānām
Locative नवविधे navavidhe
नवविधयोः navavidhayoḥ
नवविधेषु navavidheṣu