Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवविध navavidha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवविधः navavidhaḥ
नवविधौ navavidhau
नवविधाः navavidhāḥ
Vocativo नवविध navavidha
नवविधौ navavidhau
नवविधाः navavidhāḥ
Acusativo नवविधम् navavidham
नवविधौ navavidhau
नवविधान् navavidhān
Instrumental नवविधेन navavidhena
नवविधाभ्याम् navavidhābhyām
नवविधैः navavidhaiḥ
Dativo नवविधाय navavidhāya
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Ablativo नवविधात् navavidhāt
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Genitivo नवविधस्य navavidhasya
नवविधयोः navavidhayoḥ
नवविधानाम् navavidhānām
Locativo नवविधे navavidhe
नवविधयोः navavidhayoḥ
नवविधेषु navavidheṣu