Sanskrit tools

Sanskrit declension


Declension of नवविधा navavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविधा navavidhā
नवविधे navavidhe
नवविधाः navavidhāḥ
Vocative नवविधे navavidhe
नवविधे navavidhe
नवविधाः navavidhāḥ
Accusative नवविधाम् navavidhām
नवविधे navavidhe
नवविधाः navavidhāḥ
Instrumental नवविधया navavidhayā
नवविधाभ्याम् navavidhābhyām
नवविधाभिः navavidhābhiḥ
Dative नवविधायै navavidhāyai
नवविधाभ्याम् navavidhābhyām
नवविधाभ्यः navavidhābhyaḥ
Ablative नवविधायाः navavidhāyāḥ
नवविधाभ्याम् navavidhābhyām
नवविधाभ्यः navavidhābhyaḥ
Genitive नवविधायाः navavidhāyāḥ
नवविधयोः navavidhayoḥ
नवविधानाम् navavidhānām
Locative नवविधायाम् navavidhāyām
नवविधयोः navavidhayoḥ
नवविधासु navavidhāsu