Singular | Dual | Plural | |
Nominative |
नवविधा
navavidhā |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Vocative |
नवविधे
navavidhe |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Accusative |
नवविधाम्
navavidhām |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Instrumental |
नवविधया
navavidhayā |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभिः
navavidhābhiḥ |
Dative |
नवविधायै
navavidhāyai |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभ्यः
navavidhābhyaḥ |
Ablative |
नवविधायाः
navavidhāyāḥ |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभ्यः
navavidhābhyaḥ |
Genitive |
नवविधायाः
navavidhāyāḥ |
नवविधयोः
navavidhayoḥ |
नवविधानाम्
navavidhānām |
Locative |
नवविधायाम्
navavidhāyām |
नवविधयोः
navavidhayoḥ |
नवविधासु
navavidhāsu |