Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवविधा navavidhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवविधा navavidhā
नवविधे navavidhe
नवविधाः navavidhāḥ
Vocativo नवविधे navavidhe
नवविधे navavidhe
नवविधाः navavidhāḥ
Acusativo नवविधाम् navavidhām
नवविधे navavidhe
नवविधाः navavidhāḥ
Instrumental नवविधया navavidhayā
नवविधाभ्याम् navavidhābhyām
नवविधाभिः navavidhābhiḥ
Dativo नवविधायै navavidhāyai
नवविधाभ्याम् navavidhābhyām
नवविधाभ्यः navavidhābhyaḥ
Ablativo नवविधायाः navavidhāyāḥ
नवविधाभ्याम् navavidhābhyām
नवविधाभ्यः navavidhābhyaḥ
Genitivo नवविधायाः navavidhāyāḥ
नवविधयोः navavidhayoḥ
नवविधानाम् navavidhānām
Locativo नवविधायाम् navavidhāyām
नवविधयोः navavidhayoḥ
नवविधासु navavidhāsu