Singular | Dual | Plural | |
Nominativo |
नवविधा
navavidhā |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Vocativo |
नवविधे
navavidhe |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Acusativo |
नवविधाम्
navavidhām |
नवविधे
navavidhe |
नवविधाः
navavidhāḥ |
Instrumental |
नवविधया
navavidhayā |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभिः
navavidhābhiḥ |
Dativo |
नवविधायै
navavidhāyai |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभ्यः
navavidhābhyaḥ |
Ablativo |
नवविधायाः
navavidhāyāḥ |
नवविधाभ्याम्
navavidhābhyām |
नवविधाभ्यः
navavidhābhyaḥ |
Genitivo |
नवविधायाः
navavidhāyāḥ |
नवविधयोः
navavidhayoḥ |
नवविधानाम्
navavidhānām |
Locativo |
नवविधायाम्
navavidhāyām |
नवविधयोः
navavidhayoḥ |
नवविधासु
navavidhāsu |