Sanskrit tools

Sanskrit declension


Declension of नवविध navavidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविधम् navavidham
नवविधे navavidhe
नवविधानि navavidhāni
Vocative नवविध navavidha
नवविधे navavidhe
नवविधानि navavidhāni
Accusative नवविधम् navavidham
नवविधे navavidhe
नवविधानि navavidhāni
Instrumental नवविधेन navavidhena
नवविधाभ्याम् navavidhābhyām
नवविधैः navavidhaiḥ
Dative नवविधाय navavidhāya
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Ablative नवविधात् navavidhāt
नवविधाभ्याम् navavidhābhyām
नवविधेभ्यः navavidhebhyaḥ
Genitive नवविधस्य navavidhasya
नवविधयोः navavidhayoḥ
नवविधानाम् navavidhānām
Locative नवविधे navavidhe
नवविधयोः navavidhayoḥ
नवविधेषु navavidheṣu