Singular | Dual | Plural | |
Nominativo |
नवविधम्
navavidham |
नवविधे
navavidhe |
नवविधानि
navavidhāni |
Vocativo |
नवविध
navavidha |
नवविधे
navavidhe |
नवविधानि
navavidhāni |
Acusativo |
नवविधम्
navavidham |
नवविधे
navavidhe |
नवविधानि
navavidhāni |
Instrumental |
नवविधेन
navavidhena |
नवविधाभ्याम्
navavidhābhyām |
नवविधैः
navavidhaiḥ |
Dativo |
नवविधाय
navavidhāya |
नवविधाभ्याम्
navavidhābhyām |
नवविधेभ्यः
navavidhebhyaḥ |
Ablativo |
नवविधात्
navavidhāt |
नवविधाभ्याम्
navavidhābhyām |
नवविधेभ्यः
navavidhebhyaḥ |
Genitivo |
नवविधस्य
navavidhasya |
नवविधयोः
navavidhayoḥ |
नवविधानाम्
navavidhānām |
Locativo |
नवविधे
navavidhe |
नवविधयोः
navavidhayoḥ |
नवविधेषु
navavidheṣu |