| Singular | Dual | Plural |
Nominative |
नवविवेकदीपिका
navavivekadīpikā
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Vocative |
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Accusative |
नवविवेकदीपिकाम्
navavivekadīpikām
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Instrumental |
नवविवेकदीपिकया
navavivekadīpikayā
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभिः
navavivekadīpikābhiḥ
|
Dative |
नवविवेकदीपिकायै
navavivekadīpikāyai
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभ्यः
navavivekadīpikābhyaḥ
|
Ablative |
नवविवेकदीपिकायाः
navavivekadīpikāyāḥ
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभ्यः
navavivekadīpikābhyaḥ
|
Genitive |
नवविवेकदीपिकायाः
navavivekadīpikāyāḥ
|
नवविवेकदीपिकयोः
navavivekadīpikayoḥ
|
नवविवेकदीपिकानाम्
navavivekadīpikānām
|
Locative |
नवविवेकदीपिकायाम्
navavivekadīpikāyām
|
नवविवेकदीपिकयोः
navavivekadīpikayoḥ
|
नवविवेकदीपिकासु
navavivekadīpikāsu
|