Sanskrit tools

Sanskrit declension


Declension of नवविवेकदीपिका navavivekadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवविवेकदीपिका navavivekadīpikā
नवविवेकदीपिके navavivekadīpike
नवविवेकदीपिकाः navavivekadīpikāḥ
Vocative नवविवेकदीपिके navavivekadīpike
नवविवेकदीपिके navavivekadīpike
नवविवेकदीपिकाः navavivekadīpikāḥ
Accusative नवविवेकदीपिकाम् navavivekadīpikām
नवविवेकदीपिके navavivekadīpike
नवविवेकदीपिकाः navavivekadīpikāḥ
Instrumental नवविवेकदीपिकया navavivekadīpikayā
नवविवेकदीपिकाभ्याम् navavivekadīpikābhyām
नवविवेकदीपिकाभिः navavivekadīpikābhiḥ
Dative नवविवेकदीपिकायै navavivekadīpikāyai
नवविवेकदीपिकाभ्याम् navavivekadīpikābhyām
नवविवेकदीपिकाभ्यः navavivekadīpikābhyaḥ
Ablative नवविवेकदीपिकायाः navavivekadīpikāyāḥ
नवविवेकदीपिकाभ्याम् navavivekadīpikābhyām
नवविवेकदीपिकाभ्यः navavivekadīpikābhyaḥ
Genitive नवविवेकदीपिकायाः navavivekadīpikāyāḥ
नवविवेकदीपिकयोः navavivekadīpikayoḥ
नवविवेकदीपिकानाम् navavivekadīpikānām
Locative नवविवेकदीपिकायाम् navavivekadīpikāyām
नवविवेकदीपिकयोः navavivekadīpikayoḥ
नवविवेकदीपिकासु navavivekadīpikāsu