| Singular | Dual | Plural |
Nominativo |
नवविवेकदीपिका
navavivekadīpikā
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Vocativo |
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Acusativo |
नवविवेकदीपिकाम्
navavivekadīpikām
|
नवविवेकदीपिके
navavivekadīpike
|
नवविवेकदीपिकाः
navavivekadīpikāḥ
|
Instrumental |
नवविवेकदीपिकया
navavivekadīpikayā
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभिः
navavivekadīpikābhiḥ
|
Dativo |
नवविवेकदीपिकायै
navavivekadīpikāyai
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभ्यः
navavivekadīpikābhyaḥ
|
Ablativo |
नवविवेकदीपिकायाः
navavivekadīpikāyāḥ
|
नवविवेकदीपिकाभ्याम्
navavivekadīpikābhyām
|
नवविवेकदीपिकाभ्यः
navavivekadīpikābhyaḥ
|
Genitivo |
नवविवेकदीपिकायाः
navavivekadīpikāyāḥ
|
नवविवेकदीपिकयोः
navavivekadīpikayoḥ
|
नवविवेकदीपिकानाम्
navavivekadīpikānām
|
Locativo |
नवविवेकदीपिकायाम्
navavivekadīpikāyām
|
नवविवेकदीपिकयोः
navavivekadīpikayoḥ
|
नवविवेकदीपिकासु
navavivekadīpikāsu
|