Singular | Dual | Plural | |
Nominative |
नववृषा
navavṛṣā |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Vocative |
नववृषे
navavṛṣe |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Accusative |
नववृषाम्
navavṛṣām |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Instrumental |
नववृषया
navavṛṣayā |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभिः
navavṛṣābhiḥ |
Dative |
नववृषायै
navavṛṣāyai |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभ्यः
navavṛṣābhyaḥ |
Ablative |
नववृषायाः
navavṛṣāyāḥ |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभ्यः
navavṛṣābhyaḥ |
Genitive |
नववृषायाः
navavṛṣāyāḥ |
नववृषयोः
navavṛṣayoḥ |
नववृषाणाम्
navavṛṣāṇām |
Locative |
नववृषायाम्
navavṛṣāyām |
नववृषयोः
navavṛṣayoḥ |
नववृषासु
navavṛṣāsu |