Sanskrit tools

Sanskrit declension


Declension of नववृषा navavṛṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववृषा navavṛṣā
नववृषे navavṛṣe
नववृषाः navavṛṣāḥ
Vocative नववृषे navavṛṣe
नववृषे navavṛṣe
नववृषाः navavṛṣāḥ
Accusative नववृषाम् navavṛṣām
नववृषे navavṛṣe
नववृषाः navavṛṣāḥ
Instrumental नववृषया navavṛṣayā
नववृषाभ्याम् navavṛṣābhyām
नववृषाभिः navavṛṣābhiḥ
Dative नववृषायै navavṛṣāyai
नववृषाभ्याम् navavṛṣābhyām
नववृषाभ्यः navavṛṣābhyaḥ
Ablative नववृषायाः navavṛṣāyāḥ
नववृषाभ्याम् navavṛṣābhyām
नववृषाभ्यः navavṛṣābhyaḥ
Genitive नववृषायाः navavṛṣāyāḥ
नववृषयोः navavṛṣayoḥ
नववृषाणाम् navavṛṣāṇām
Locative नववृषायाम् navavṛṣāyām
नववृषयोः navavṛṣayoḥ
नववृषासु navavṛṣāsu