Singular | Dual | Plural | |
Nominativo |
नववृषा
navavṛṣā |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Vocativo |
नववृषे
navavṛṣe |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Acusativo |
नववृषाम्
navavṛṣām |
नववृषे
navavṛṣe |
नववृषाः
navavṛṣāḥ |
Instrumental |
नववृषया
navavṛṣayā |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभिः
navavṛṣābhiḥ |
Dativo |
नववृषायै
navavṛṣāyai |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभ्यः
navavṛṣābhyaḥ |
Ablativo |
नववृषायाः
navavṛṣāyāḥ |
नववृषाभ्याम्
navavṛṣābhyām |
नववृषाभ्यः
navavṛṣābhyaḥ |
Genitivo |
नववृषायाः
navavṛṣāyāḥ |
नववृषयोः
navavṛṣayoḥ |
नववृषाणाम्
navavṛṣāṇām |
Locativo |
नववृषायाम्
navavṛṣāyām |
नववृषयोः
navavṛṣayoḥ |
नववृषासु
navavṛṣāsu |