Sanskrit tools

Sanskrit declension


Declension of नववृष navavṛṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नववृषम् navavṛṣam
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Vocative नववृष navavṛṣa
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Accusative नववृषम् navavṛṣam
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Instrumental नववृषेण navavṛṣeṇa
नववृषाभ्याम् navavṛṣābhyām
नववृषैः navavṛṣaiḥ
Dative नववृषाय navavṛṣāya
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Ablative नववृषात् navavṛṣāt
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Genitive नववृषस्य navavṛṣasya
नववृषयोः navavṛṣayoḥ
नववृषाणाम् navavṛṣāṇām
Locative नववृषे navavṛṣe
नववृषयोः navavṛṣayoḥ
नववृषेषु navavṛṣeṣu