Herramientas de sánscrito

Declinación del sánscrito


Declinación de नववृष navavṛṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नववृषम् navavṛṣam
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Vocativo नववृष navavṛṣa
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Acusativo नववृषम् navavṛṣam
नववृषे navavṛṣe
नववृषाणि navavṛṣāṇi
Instrumental नववृषेण navavṛṣeṇa
नववृषाभ्याम् navavṛṣābhyām
नववृषैः navavṛṣaiḥ
Dativo नववृषाय navavṛṣāya
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Ablativo नववृषात् navavṛṣāt
नववृषाभ्याम् navavṛṣābhyām
नववृषेभ्यः navavṛṣebhyaḥ
Genitivo नववृषस्य navavṛṣasya
नववृषयोः navavṛṣayoḥ
नववृषाणाम् navavṛṣāṇām
Locativo नववृषे navavṛṣe
नववृषयोः navavṛṣayoḥ
नववृषेषु navavṛṣeṣu