Sanskrit tools

Sanskrit declension


Declension of नवव्यूह navavyūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवव्यूहः navavyūhaḥ
नवव्यूहौ navavyūhau
नवव्यूहाः navavyūhāḥ
Vocative नवव्यूह navavyūha
नवव्यूहौ navavyūhau
नवव्यूहाः navavyūhāḥ
Accusative नवव्यूहम् navavyūham
नवव्यूहौ navavyūhau
नवव्यूहान् navavyūhān
Instrumental नवव्यूहेन navavyūhena
नवव्यूहाभ्याम् navavyūhābhyām
नवव्यूहैः navavyūhaiḥ
Dative नवव्यूहाय navavyūhāya
नवव्यूहाभ्याम् navavyūhābhyām
नवव्यूहेभ्यः navavyūhebhyaḥ
Ablative नवव्यूहात् navavyūhāt
नवव्यूहाभ्याम् navavyūhābhyām
नवव्यूहेभ्यः navavyūhebhyaḥ
Genitive नवव्यूहस्य navavyūhasya
नवव्यूहयोः navavyūhayoḥ
नवव्यूहानाम् navavyūhānām
Locative नवव्यूहे navavyūhe
नवव्यूहयोः navavyūhayoḥ
नवव्यूहेषु navavyūheṣu