| Singular | Dual | Plural |
Nominativo |
नवव्यूहः
navavyūhaḥ
|
नवव्यूहौ
navavyūhau
|
नवव्यूहाः
navavyūhāḥ
|
Vocativo |
नवव्यूह
navavyūha
|
नवव्यूहौ
navavyūhau
|
नवव्यूहाः
navavyūhāḥ
|
Acusativo |
नवव्यूहम्
navavyūham
|
नवव्यूहौ
navavyūhau
|
नवव्यूहान्
navavyūhān
|
Instrumental |
नवव्यूहेन
navavyūhena
|
नवव्यूहाभ्याम्
navavyūhābhyām
|
नवव्यूहैः
navavyūhaiḥ
|
Dativo |
नवव्यूहाय
navavyūhāya
|
नवव्यूहाभ्याम्
navavyūhābhyām
|
नवव्यूहेभ्यः
navavyūhebhyaḥ
|
Ablativo |
नवव्यूहात्
navavyūhāt
|
नवव्यूहाभ्याम्
navavyūhābhyām
|
नवव्यूहेभ्यः
navavyūhebhyaḥ
|
Genitivo |
नवव्यूहस्य
navavyūhasya
|
नवव्यूहयोः
navavyūhayoḥ
|
नवव्यूहानाम्
navavyūhānām
|
Locativo |
नवव्यूहे
navavyūhe
|
नवव्यूहयोः
navavyūhayoḥ
|
नवव्यूहेषु
navavyūheṣu
|