Sanskrit tools

Sanskrit declension


Declension of नवशत navaśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवशतम् navaśatam
नवशते navaśate
नवशतानि navaśatāni
Vocative नवशत navaśata
नवशते navaśate
नवशतानि navaśatāni
Accusative नवशतम् navaśatam
नवशते navaśate
नवशतानि navaśatāni
Instrumental नवशतेन navaśatena
नवशताभ्याम् navaśatābhyām
नवशतैः navaśataiḥ
Dative नवशताय navaśatāya
नवशताभ्याम् navaśatābhyām
नवशतेभ्यः navaśatebhyaḥ
Ablative नवशतात् navaśatāt
नवशताभ्याम् navaśatābhyām
नवशतेभ्यः navaśatebhyaḥ
Genitive नवशतस्य navaśatasya
नवशतयोः navaśatayoḥ
नवशतानाम् navaśatānām
Locative नवशते navaśate
नवशतयोः navaśatayoḥ
नवशतेषु navaśateṣu