Singular | Dual | Plural | |
Nominativo |
नवशतम्
navaśatam |
नवशते
navaśate |
नवशतानि
navaśatāni |
Vocativo |
नवशत
navaśata |
नवशते
navaśate |
नवशतानि
navaśatāni |
Acusativo |
नवशतम्
navaśatam |
नवशते
navaśate |
नवशतानि
navaśatāni |
Instrumental |
नवशतेन
navaśatena |
नवशताभ्याम्
navaśatābhyām |
नवशतैः
navaśataiḥ |
Dativo |
नवशताय
navaśatāya |
नवशताभ्याम्
navaśatābhyām |
नवशतेभ्यः
navaśatebhyaḥ |
Ablativo |
नवशतात्
navaśatāt |
नवशताभ्याम्
navaśatābhyām |
नवशतेभ्यः
navaśatebhyaḥ |
Genitivo |
नवशतस्य
navaśatasya |
नवशतयोः
navaśatayoḥ |
नवशतानाम्
navaśatānām |
Locativo |
नवशते
navaśate |
नवशतयोः
navaśatayoḥ |
नवशतेषु
navaśateṣu |