Sanskrit tools

Sanskrit declension


Declension of नवशायक navaśāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवशायकः navaśāyakaḥ
नवशायकौ navaśāyakau
नवशायकाः navaśāyakāḥ
Vocative नवशायक navaśāyaka
नवशायकौ navaśāyakau
नवशायकाः navaśāyakāḥ
Accusative नवशायकम् navaśāyakam
नवशायकौ navaśāyakau
नवशायकान् navaśāyakān
Instrumental नवशायकेन navaśāyakena
नवशायकाभ्याम् navaśāyakābhyām
नवशायकैः navaśāyakaiḥ
Dative नवशायकाय navaśāyakāya
नवशायकाभ्याम् navaśāyakābhyām
नवशायकेभ्यः navaśāyakebhyaḥ
Ablative नवशायकात् navaśāyakāt
नवशायकाभ्याम् navaśāyakābhyām
नवशायकेभ्यः navaśāyakebhyaḥ
Genitive नवशायकस्य navaśāyakasya
नवशायकयोः navaśāyakayoḥ
नवशायकानाम् navaśāyakānām
Locative नवशायके navaśāyake
नवशायकयोः navaśāyakayoḥ
नवशायकेषु navaśāyakeṣu