| Singular | Dual | Plural |
Nominative |
नवशायकः
navaśāyakaḥ
|
नवशायकौ
navaśāyakau
|
नवशायकाः
navaśāyakāḥ
|
Vocative |
नवशायक
navaśāyaka
|
नवशायकौ
navaśāyakau
|
नवशायकाः
navaśāyakāḥ
|
Accusative |
नवशायकम्
navaśāyakam
|
नवशायकौ
navaśāyakau
|
नवशायकान्
navaśāyakān
|
Instrumental |
नवशायकेन
navaśāyakena
|
नवशायकाभ्याम्
navaśāyakābhyām
|
नवशायकैः
navaśāyakaiḥ
|
Dative |
नवशायकाय
navaśāyakāya
|
नवशायकाभ्याम्
navaśāyakābhyām
|
नवशायकेभ्यः
navaśāyakebhyaḥ
|
Ablative |
नवशायकात्
navaśāyakāt
|
नवशायकाभ्याम्
navaśāyakābhyām
|
नवशायकेभ्यः
navaśāyakebhyaḥ
|
Genitive |
नवशायकस्य
navaśāyakasya
|
नवशायकयोः
navaśāyakayoḥ
|
नवशायकानाम्
navaśāyakānām
|
Locative |
नवशायके
navaśāyake
|
नवशायकयोः
navaśāyakayoḥ
|
नवशायकेषु
navaśāyakeṣu
|