Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवशायक navaśāyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवशायकः navaśāyakaḥ
नवशायकौ navaśāyakau
नवशायकाः navaśāyakāḥ
Vocativo नवशायक navaśāyaka
नवशायकौ navaśāyakau
नवशायकाः navaśāyakāḥ
Acusativo नवशायकम् navaśāyakam
नवशायकौ navaśāyakau
नवशायकान् navaśāyakān
Instrumental नवशायकेन navaśāyakena
नवशायकाभ्याम् navaśāyakābhyām
नवशायकैः navaśāyakaiḥ
Dativo नवशायकाय navaśāyakāya
नवशायकाभ्याम् navaśāyakābhyām
नवशायकेभ्यः navaśāyakebhyaḥ
Ablativo नवशायकात् navaśāyakāt
नवशायकाभ्याम् navaśāyakābhyām
नवशायकेभ्यः navaśāyakebhyaḥ
Genitivo नवशायकस्य navaśāyakasya
नवशायकयोः navaśāyakayoḥ
नवशायकानाम् navaśāyakānām
Locativo नवशायके navaśāyake
नवशायकयोः navaśāyakayoḥ
नवशायकेषु navaśāyakeṣu