Sanskrit tools

Sanskrit declension


Declension of नवषट्का navaṣaṭkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवषट्का navaṣaṭkā
नवषट्के navaṣaṭke
नवषट्काः navaṣaṭkāḥ
Vocative नवषट्के navaṣaṭke
नवषट्के navaṣaṭke
नवषट्काः navaṣaṭkāḥ
Accusative नवषट्काम् navaṣaṭkām
नवषट्के navaṣaṭke
नवषट्काः navaṣaṭkāḥ
Instrumental नवषट्कया navaṣaṭkayā
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्काभिः navaṣaṭkābhiḥ
Dative नवषट्कायै navaṣaṭkāyai
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्काभ्यः navaṣaṭkābhyaḥ
Ablative नवषट्कायाः navaṣaṭkāyāḥ
नवषट्काभ्याम् navaṣaṭkābhyām
नवषट्काभ्यः navaṣaṭkābhyaḥ
Genitive नवषट्कायाः navaṣaṭkāyāḥ
नवषट्कयोः navaṣaṭkayoḥ
नवषट्कानाम् navaṣaṭkānām
Locative नवषट्कायाम् navaṣaṭkāyām
नवषट्कयोः navaṣaṭkayoḥ
नवषट्कासु navaṣaṭkāsu