| Singular | Dual | Plural |
Nominativo |
नवषट्का
navaṣaṭkā
|
नवषट्के
navaṣaṭke
|
नवषट्काः
navaṣaṭkāḥ
|
Vocativo |
नवषट्के
navaṣaṭke
|
नवषट्के
navaṣaṭke
|
नवषट्काः
navaṣaṭkāḥ
|
Acusativo |
नवषट्काम्
navaṣaṭkām
|
नवषट्के
navaṣaṭke
|
नवषट्काः
navaṣaṭkāḥ
|
Instrumental |
नवषट्कया
navaṣaṭkayā
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्काभिः
navaṣaṭkābhiḥ
|
Dativo |
नवषट्कायै
navaṣaṭkāyai
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्काभ्यः
navaṣaṭkābhyaḥ
|
Ablativo |
नवषट्कायाः
navaṣaṭkāyāḥ
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्काभ्यः
navaṣaṭkābhyaḥ
|
Genitivo |
नवषट्कायाः
navaṣaṭkāyāḥ
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्कानाम्
navaṣaṭkānām
|
Locativo |
नवषट्कायाम्
navaṣaṭkāyām
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्कासु
navaṣaṭkāsu
|