Sanskrit tools

Sanskrit declension


Declension of नवषष्टि navaṣaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवषष्टिः navaṣaṣṭiḥ
नवषष्टी navaṣaṣṭī
नवषष्टयः navaṣaṣṭayaḥ
Vocative नवषष्टे navaṣaṣṭe
नवषष्टी navaṣaṣṭī
नवषष्टयः navaṣaṣṭayaḥ
Accusative नवषष्टिम् navaṣaṣṭim
नवषष्टी navaṣaṣṭī
नवषष्टीः navaṣaṣṭīḥ
Instrumental नवषष्ट्या navaṣaṣṭyā
नवषष्टिभ्याम् navaṣaṣṭibhyām
नवषष्टिभिः navaṣaṣṭibhiḥ
Dative नवषष्टये navaṣaṣṭaye
नवषष्ट्यै navaṣaṣṭyai
नवषष्टिभ्याम् navaṣaṣṭibhyām
नवषष्टिभ्यः navaṣaṣṭibhyaḥ
Ablative नवषष्टेः navaṣaṣṭeḥ
नवषष्ट्याः navaṣaṣṭyāḥ
नवषष्टिभ्याम् navaṣaṣṭibhyām
नवषष्टिभ्यः navaṣaṣṭibhyaḥ
Genitive नवषष्टेः navaṣaṣṭeḥ
नवषष्ट्याः navaṣaṣṭyāḥ
नवषष्ट्योः navaṣaṣṭyoḥ
नवषष्टीनाम् navaṣaṣṭīnām
Locative नवषष्टौ navaṣaṣṭau
नवषष्ट्याम् navaṣaṣṭyām
नवषष्ट्योः navaṣaṣṭyoḥ
नवषष्टिषु navaṣaṣṭiṣu