Singular | Dual | Plural | |
Nominativo |
नवषष्टिः
navaṣaṣṭiḥ |
नवषष्टी
navaṣaṣṭī |
नवषष्टयः
navaṣaṣṭayaḥ |
Vocativo |
नवषष्टे
navaṣaṣṭe |
नवषष्टी
navaṣaṣṭī |
नवषष्टयः
navaṣaṣṭayaḥ |
Acusativo |
नवषष्टिम्
navaṣaṣṭim |
नवषष्टी
navaṣaṣṭī |
नवषष्टीः
navaṣaṣṭīḥ |
Instrumental |
नवषष्ट्या
navaṣaṣṭyā |
नवषष्टिभ्याम्
navaṣaṣṭibhyām |
नवषष्टिभिः
navaṣaṣṭibhiḥ |
Dativo |
नवषष्टये
navaṣaṣṭaye नवषष्ट्यै navaṣaṣṭyai |
नवषष्टिभ्याम्
navaṣaṣṭibhyām |
नवषष्टिभ्यः
navaṣaṣṭibhyaḥ |
Ablativo |
नवषष्टेः
navaṣaṣṭeḥ नवषष्ट्याः navaṣaṣṭyāḥ |
नवषष्टिभ्याम्
navaṣaṣṭibhyām |
नवषष्टिभ्यः
navaṣaṣṭibhyaḥ |
Genitivo |
नवषष्टेः
navaṣaṣṭeḥ नवषष्ट्याः navaṣaṣṭyāḥ |
नवषष्ट्योः
navaṣaṣṭyoḥ |
नवषष्टीनाम्
navaṣaṣṭīnām |
Locativo |
नवषष्टौ
navaṣaṣṭau नवषष्ट्याम् navaṣaṣṭyām |
नवषष्ट्योः
navaṣaṣṭyoḥ |
नवषष्टिषु
navaṣaṣṭiṣu |