Sanskrit tools

Sanskrit declension


Declension of नवषष्टितमी navaṣaṣṭitamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवषष्टितमी navaṣaṣṭitamī
नवषष्टितम्यौ navaṣaṣṭitamyau
नवषष्टितम्यः navaṣaṣṭitamyaḥ
Vocative नवषष्टितमि navaṣaṣṭitami
नवषष्टितम्यौ navaṣaṣṭitamyau
नवषष्टितम्यः navaṣaṣṭitamyaḥ
Accusative नवषष्टितमीम् navaṣaṣṭitamīm
नवषष्टितम्यौ navaṣaṣṭitamyau
नवषष्टितमीः navaṣaṣṭitamīḥ
Instrumental नवषष्टितम्या navaṣaṣṭitamyā
नवषष्टितमीभ्याम् navaṣaṣṭitamībhyām
नवषष्टितमीभिः navaṣaṣṭitamībhiḥ
Dative नवषष्टितम्यै navaṣaṣṭitamyai
नवषष्टितमीभ्याम् navaṣaṣṭitamībhyām
नवषष्टितमीभ्यः navaṣaṣṭitamībhyaḥ
Ablative नवषष्टितम्याः navaṣaṣṭitamyāḥ
नवषष्टितमीभ्याम् navaṣaṣṭitamībhyām
नवषष्टितमीभ्यः navaṣaṣṭitamībhyaḥ
Genitive नवषष्टितम्याः navaṣaṣṭitamyāḥ
नवषष्टितम्योः navaṣaṣṭitamyoḥ
नवषष्टितमीनाम् navaṣaṣṭitamīnām
Locative नवषष्टितम्याम् navaṣaṣṭitamyām
नवषष्टितम्योः navaṣaṣṭitamyoḥ
नवषष्टितमीषु navaṣaṣṭitamīṣu