| Singular | Dual | Plural |
Nominative |
नवषष्टितमी
navaṣaṣṭitamī
|
नवषष्टितम्यौ
navaṣaṣṭitamyau
|
नवषष्टितम्यः
navaṣaṣṭitamyaḥ
|
Vocative |
नवषष्टितमि
navaṣaṣṭitami
|
नवषष्टितम्यौ
navaṣaṣṭitamyau
|
नवषष्टितम्यः
navaṣaṣṭitamyaḥ
|
Accusative |
नवषष्टितमीम्
navaṣaṣṭitamīm
|
नवषष्टितम्यौ
navaṣaṣṭitamyau
|
नवषष्टितमीः
navaṣaṣṭitamīḥ
|
Instrumental |
नवषष्टितम्या
navaṣaṣṭitamyā
|
नवषष्टितमीभ्याम्
navaṣaṣṭitamībhyām
|
नवषष्टितमीभिः
navaṣaṣṭitamībhiḥ
|
Dative |
नवषष्टितम्यै
navaṣaṣṭitamyai
|
नवषष्टितमीभ्याम्
navaṣaṣṭitamībhyām
|
नवषष्टितमीभ्यः
navaṣaṣṭitamībhyaḥ
|
Ablative |
नवषष्टितम्याः
navaṣaṣṭitamyāḥ
|
नवषष्टितमीभ्याम्
navaṣaṣṭitamībhyām
|
नवषष्टितमीभ्यः
navaṣaṣṭitamībhyaḥ
|
Genitive |
नवषष्टितम्याः
navaṣaṣṭitamyāḥ
|
नवषष्टितम्योः
navaṣaṣṭitamyoḥ
|
नवषष्टितमीनाम्
navaṣaṣṭitamīnām
|
Locative |
नवषष्टितम्याम्
navaṣaṣṭitamyām
|
नवषष्टितम्योः
navaṣaṣṭitamyoḥ
|
नवषष्टितमीषु
navaṣaṣṭitamīṣu
|