Sanskrit tools

Sanskrit declension


Declension of नवषष्टितम navaṣaṣṭitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवषष्टितमम् navaṣaṣṭitamam
नवषष्टितमे navaṣaṣṭitame
नवषष्टितमानि navaṣaṣṭitamāni
Vocative नवषष्टितम navaṣaṣṭitama
नवषष्टितमे navaṣaṣṭitame
नवषष्टितमानि navaṣaṣṭitamāni
Accusative नवषष्टितमम् navaṣaṣṭitamam
नवषष्टितमे navaṣaṣṭitame
नवषष्टितमानि navaṣaṣṭitamāni
Instrumental नवषष्टितमेन navaṣaṣṭitamena
नवषष्टितमाभ्याम् navaṣaṣṭitamābhyām
नवषष्टितमैः navaṣaṣṭitamaiḥ
Dative नवषष्टितमाय navaṣaṣṭitamāya
नवषष्टितमाभ्याम् navaṣaṣṭitamābhyām
नवषष्टितमेभ्यः navaṣaṣṭitamebhyaḥ
Ablative नवषष्टितमात् navaṣaṣṭitamāt
नवषष्टितमाभ्याम् navaṣaṣṭitamābhyām
नवषष्टितमेभ्यः navaṣaṣṭitamebhyaḥ
Genitive नवषष्टितमस्य navaṣaṣṭitamasya
नवषष्टितमयोः navaṣaṣṭitamayoḥ
नवषष्टितमानाम् navaṣaṣṭitamānām
Locative नवषष्टितमे navaṣaṣṭitame
नवषष्टितमयोः navaṣaṣṭitamayoḥ
नवषष्टितमेषु navaṣaṣṭitameṣu