| Singular | Dual | Plural |
Nominativo |
नवषष्टितमम्
navaṣaṣṭitamam
|
नवषष्टितमे
navaṣaṣṭitame
|
नवषष्टितमानि
navaṣaṣṭitamāni
|
Vocativo |
नवषष्टितम
navaṣaṣṭitama
|
नवषष्टितमे
navaṣaṣṭitame
|
नवषष्टितमानि
navaṣaṣṭitamāni
|
Acusativo |
नवषष्टितमम्
navaṣaṣṭitamam
|
नवषष्टितमे
navaṣaṣṭitame
|
नवषष्टितमानि
navaṣaṣṭitamāni
|
Instrumental |
नवषष्टितमेन
navaṣaṣṭitamena
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमैः
navaṣaṣṭitamaiḥ
|
Dativo |
नवषष्टितमाय
navaṣaṣṭitamāya
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमेभ्यः
navaṣaṣṭitamebhyaḥ
|
Ablativo |
नवषष्टितमात्
navaṣaṣṭitamāt
|
नवषष्टितमाभ्याम्
navaṣaṣṭitamābhyām
|
नवषष्टितमेभ्यः
navaṣaṣṭitamebhyaḥ
|
Genitivo |
नवषष्टितमस्य
navaṣaṣṭitamasya
|
नवषष्टितमयोः
navaṣaṣṭitamayoḥ
|
नवषष्टितमानाम्
navaṣaṣṭitamānām
|
Locativo |
नवषष्टितमे
navaṣaṣṭitame
|
नवषष्टितमयोः
navaṣaṣṭitamayoḥ
|
नवषष्टितमेषु
navaṣaṣṭitameṣu
|