Sanskrit tools

Sanskrit declension


Declension of नवसप्तति navasaptati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसप्ततिः navasaptatiḥ
नवसप्तती navasaptatī
नवसप्ततयः navasaptatayaḥ
Vocative नवसप्तते navasaptate
नवसप्तती navasaptatī
नवसप्ततयः navasaptatayaḥ
Accusative नवसप्ततिम् navasaptatim
नवसप्तती navasaptatī
नवसप्ततीः navasaptatīḥ
Instrumental नवसप्तत्या navasaptatyā
नवसप्ततिभ्याम् navasaptatibhyām
नवसप्ततिभिः navasaptatibhiḥ
Dative नवसप्ततये navasaptataye
नवसप्तत्यै navasaptatyai
नवसप्ततिभ्याम् navasaptatibhyām
नवसप्ततिभ्यः navasaptatibhyaḥ
Ablative नवसप्ततेः navasaptateḥ
नवसप्तत्याः navasaptatyāḥ
नवसप्ततिभ्याम् navasaptatibhyām
नवसप्ततिभ्यः navasaptatibhyaḥ
Genitive नवसप्ततेः navasaptateḥ
नवसप्तत्याः navasaptatyāḥ
नवसप्तत्योः navasaptatyoḥ
नवसप्ततीनाम् navasaptatīnām
Locative नवसप्ततौ navasaptatau
नवसप्तत्याम् navasaptatyām
नवसप्तत्योः navasaptatyoḥ
नवसप्ततिषु navasaptatiṣu