Singular | Dual | Plural | |
Nominativo |
नवसप्ततिः
navasaptatiḥ |
नवसप्तती
navasaptatī |
नवसप्ततयः
navasaptatayaḥ |
Vocativo |
नवसप्तते
navasaptate |
नवसप्तती
navasaptatī |
नवसप्ततयः
navasaptatayaḥ |
Acusativo |
नवसप्ततिम्
navasaptatim |
नवसप्तती
navasaptatī |
नवसप्ततीः
navasaptatīḥ |
Instrumental |
नवसप्तत्या
navasaptatyā |
नवसप्ततिभ्याम्
navasaptatibhyām |
नवसप्ततिभिः
navasaptatibhiḥ |
Dativo |
नवसप्ततये
navasaptataye नवसप्तत्यै navasaptatyai |
नवसप्ततिभ्याम्
navasaptatibhyām |
नवसप्ततिभ्यः
navasaptatibhyaḥ |
Ablativo |
नवसप्ततेः
navasaptateḥ नवसप्तत्याः navasaptatyāḥ |
नवसप्ततिभ्याम्
navasaptatibhyām |
नवसप्ततिभ्यः
navasaptatibhyaḥ |
Genitivo |
नवसप्ततेः
navasaptateḥ नवसप्तत्याः navasaptatyāḥ |
नवसप्तत्योः
navasaptatyoḥ |
नवसप्ततीनाम्
navasaptatīnām |
Locativo |
नवसप्ततौ
navasaptatau नवसप्तत्याम् navasaptatyām |
नवसप्तत्योः
navasaptatyoḥ |
नवसप्ततिषु
navasaptatiṣu |