Sanskrit tools

Sanskrit declension


Declension of नवसप्ततितम navasaptatitama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसप्ततितमः navasaptatitamaḥ
नवसप्ततितमौ navasaptatitamau
नवसप्ततितमाः navasaptatitamāḥ
Vocative नवसप्ततितम navasaptatitama
नवसप्ततितमौ navasaptatitamau
नवसप्ततितमाः navasaptatitamāḥ
Accusative नवसप्ततितमम् navasaptatitamam
नवसप्ततितमौ navasaptatitamau
नवसप्ततितमान् navasaptatitamān
Instrumental नवसप्ततितमेन navasaptatitamena
नवसप्ततितमाभ्याम् navasaptatitamābhyām
नवसप्ततितमैः navasaptatitamaiḥ
Dative नवसप्ततितमाय navasaptatitamāya
नवसप्ततितमाभ्याम् navasaptatitamābhyām
नवसप्ततितमेभ्यः navasaptatitamebhyaḥ
Ablative नवसप्ततितमात् navasaptatitamāt
नवसप्ततितमाभ्याम् navasaptatitamābhyām
नवसप्ततितमेभ्यः navasaptatitamebhyaḥ
Genitive नवसप्ततितमस्य navasaptatitamasya
नवसप्ततितमयोः navasaptatitamayoḥ
नवसप्ततितमानाम् navasaptatitamānām
Locative नवसप्ततितमे navasaptatitame
नवसप्ततितमयोः navasaptatitamayoḥ
नवसप्ततितमेषु navasaptatitameṣu