| Singular | Dual | Plural |
Nominative |
नवसप्ततितमः
navasaptatitamaḥ
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमाः
navasaptatitamāḥ
|
Vocative |
नवसप्ततितम
navasaptatitama
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमाः
navasaptatitamāḥ
|
Accusative |
नवसप्ततितमम्
navasaptatitamam
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमान्
navasaptatitamān
|
Instrumental |
नवसप्ततितमेन
navasaptatitamena
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमैः
navasaptatitamaiḥ
|
Dative |
नवसप्ततितमाय
navasaptatitamāya
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमेभ्यः
navasaptatitamebhyaḥ
|
Ablative |
नवसप्ततितमात्
navasaptatitamāt
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमेभ्यः
navasaptatitamebhyaḥ
|
Genitive |
नवसप्ततितमस्य
navasaptatitamasya
|
नवसप्ततितमयोः
navasaptatitamayoḥ
|
नवसप्ततितमानाम्
navasaptatitamānām
|
Locative |
नवसप्ततितमे
navasaptatitame
|
नवसप्ततितमयोः
navasaptatitamayoḥ
|
नवसप्ततितमेषु
navasaptatitameṣu
|