| Singular | Dual | Plural |
Nominativo |
नवसप्ततितमः
navasaptatitamaḥ
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमाः
navasaptatitamāḥ
|
Vocativo |
नवसप्ततितम
navasaptatitama
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमाः
navasaptatitamāḥ
|
Acusativo |
नवसप्ततितमम्
navasaptatitamam
|
नवसप्ततितमौ
navasaptatitamau
|
नवसप्ततितमान्
navasaptatitamān
|
Instrumental |
नवसप्ततितमेन
navasaptatitamena
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमैः
navasaptatitamaiḥ
|
Dativo |
नवसप्ततितमाय
navasaptatitamāya
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमेभ्यः
navasaptatitamebhyaḥ
|
Ablativo |
नवसप्ततितमात्
navasaptatitamāt
|
नवसप्ततितमाभ्याम्
navasaptatitamābhyām
|
नवसप्ततितमेभ्यः
navasaptatitamebhyaḥ
|
Genitivo |
नवसप्ततितमस्य
navasaptatitamasya
|
नवसप्ततितमयोः
navasaptatitamayoḥ
|
नवसप्ततितमानाम्
navasaptatitamānām
|
Locativo |
नवसप्ततितमे
navasaptatitame
|
नवसप्ततितमयोः
navasaptatitamayoḥ
|
नवसप्ततितमेषु
navasaptatitameṣu
|