Sanskrit tools

Sanskrit declension


Declension of नवसाहसाङ्कचरित navasāhasāṅkacarita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवसाहसाङ्कचरितम् navasāhasāṅkacaritam
नवसाहसाङ्कचरिते navasāhasāṅkacarite
नवसाहसाङ्कचरितानि navasāhasāṅkacaritāni
Vocative नवसाहसाङ्कचरित navasāhasāṅkacarita
नवसाहसाङ्कचरिते navasāhasāṅkacarite
नवसाहसाङ्कचरितानि navasāhasāṅkacaritāni
Accusative नवसाहसाङ्कचरितम् navasāhasāṅkacaritam
नवसाहसाङ्कचरिते navasāhasāṅkacarite
नवसाहसाङ्कचरितानि navasāhasāṅkacaritāni
Instrumental नवसाहसाङ्कचरितेन navasāhasāṅkacaritena
नवसाहसाङ्कचरिताभ्याम् navasāhasāṅkacaritābhyām
नवसाहसाङ्कचरितैः navasāhasāṅkacaritaiḥ
Dative नवसाहसाङ्कचरिताय navasāhasāṅkacaritāya
नवसाहसाङ्कचरिताभ्याम् navasāhasāṅkacaritābhyām
नवसाहसाङ्कचरितेभ्यः navasāhasāṅkacaritebhyaḥ
Ablative नवसाहसाङ्कचरितात् navasāhasāṅkacaritāt
नवसाहसाङ्कचरिताभ्याम् navasāhasāṅkacaritābhyām
नवसाहसाङ्कचरितेभ्यः navasāhasāṅkacaritebhyaḥ
Genitive नवसाहसाङ्कचरितस्य navasāhasāṅkacaritasya
नवसाहसाङ्कचरितयोः navasāhasāṅkacaritayoḥ
नवसाहसाङ्कचरितानाम् navasāhasāṅkacaritānām
Locative नवसाहसाङ्कचरिते navasāhasāṅkacarite
नवसाहसाङ्कचरितयोः navasāhasāṅkacaritayoḥ
नवसाहसाङ्कचरितेषु navasāhasāṅkacariteṣu