| Singular | Dual | Plural |
Nominative |
नवसाहसाङ्कचरितम्
navasāhasāṅkacaritam
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Vocative |
नवसाहसाङ्कचरित
navasāhasāṅkacarita
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Accusative |
नवसाहसाङ्कचरितम्
navasāhasāṅkacaritam
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Instrumental |
नवसाहसाङ्कचरितेन
navasāhasāṅkacaritena
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितैः
navasāhasāṅkacaritaiḥ
|
Dative |
नवसाहसाङ्कचरिताय
navasāhasāṅkacaritāya
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितेभ्यः
navasāhasāṅkacaritebhyaḥ
|
Ablative |
नवसाहसाङ्कचरितात्
navasāhasāṅkacaritāt
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितेभ्यः
navasāhasāṅkacaritebhyaḥ
|
Genitive |
नवसाहसाङ्कचरितस्य
navasāhasāṅkacaritasya
|
नवसाहसाङ्कचरितयोः
navasāhasāṅkacaritayoḥ
|
नवसाहसाङ्कचरितानाम्
navasāhasāṅkacaritānām
|
Locative |
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितयोः
navasāhasāṅkacaritayoḥ
|
नवसाहसाङ्कचरितेषु
navasāhasāṅkacariteṣu
|