| Singular | Dual | Plural |
Nominativo |
नवसाहसाङ्कचरितम्
navasāhasāṅkacaritam
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Vocativo |
नवसाहसाङ्कचरित
navasāhasāṅkacarita
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Acusativo |
नवसाहसाङ्कचरितम्
navasāhasāṅkacaritam
|
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितानि
navasāhasāṅkacaritāni
|
Instrumental |
नवसाहसाङ्कचरितेन
navasāhasāṅkacaritena
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितैः
navasāhasāṅkacaritaiḥ
|
Dativo |
नवसाहसाङ्कचरिताय
navasāhasāṅkacaritāya
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितेभ्यः
navasāhasāṅkacaritebhyaḥ
|
Ablativo |
नवसाहसाङ्कचरितात्
navasāhasāṅkacaritāt
|
नवसाहसाङ्कचरिताभ्याम्
navasāhasāṅkacaritābhyām
|
नवसाहसाङ्कचरितेभ्यः
navasāhasāṅkacaritebhyaḥ
|
Genitivo |
नवसाहसाङ्कचरितस्य
navasāhasāṅkacaritasya
|
नवसाहसाङ्कचरितयोः
navasāhasāṅkacaritayoḥ
|
नवसाहसाङ्कचरितानाम्
navasāhasāṅkacaritānām
|
Locativo |
नवसाहसाङ्कचरिते
navasāhasāṅkacarite
|
नवसाहसाङ्कचरितयोः
navasāhasāṅkacaritayoḥ
|
नवसाहसाङ्कचरितेषु
navasāhasāṅkacariteṣu
|