Sanskrit tools

Sanskrit declension


Declension of नवस्तोभ navastobha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवस्तोभम् navastobham
नवस्तोभे navastobhe
नवस्तोभानि navastobhāni
Vocative नवस्तोभ navastobha
नवस्तोभे navastobhe
नवस्तोभानि navastobhāni
Accusative नवस्तोभम् navastobham
नवस्तोभे navastobhe
नवस्तोभानि navastobhāni
Instrumental नवस्तोभेन navastobhena
नवस्तोभाभ्याम् navastobhābhyām
नवस्तोभैः navastobhaiḥ
Dative नवस्तोभाय navastobhāya
नवस्तोभाभ्याम् navastobhābhyām
नवस्तोभेभ्यः navastobhebhyaḥ
Ablative नवस्तोभात् navastobhāt
नवस्तोभाभ्याम् navastobhābhyām
नवस्तोभेभ्यः navastobhebhyaḥ
Genitive नवस्तोभस्य navastobhasya
नवस्तोभयोः navastobhayoḥ
नवस्तोभानाम् navastobhānām
Locative नवस्तोभे navastobhe
नवस्तोभयोः navastobhayoḥ
नवस्तोभेषु navastobheṣu