| Singular | Dual | Plural |
Nominativo |
नवस्तोभम्
navastobham
|
नवस्तोभे
navastobhe
|
नवस्तोभानि
navastobhāni
|
Vocativo |
नवस्तोभ
navastobha
|
नवस्तोभे
navastobhe
|
नवस्तोभानि
navastobhāni
|
Acusativo |
नवस्तोभम्
navastobham
|
नवस्तोभे
navastobhe
|
नवस्तोभानि
navastobhāni
|
Instrumental |
नवस्तोभेन
navastobhena
|
नवस्तोभाभ्याम्
navastobhābhyām
|
नवस्तोभैः
navastobhaiḥ
|
Dativo |
नवस्तोभाय
navastobhāya
|
नवस्तोभाभ्याम्
navastobhābhyām
|
नवस्तोभेभ्यः
navastobhebhyaḥ
|
Ablativo |
नवस्तोभात्
navastobhāt
|
नवस्तोभाभ्याम्
navastobhābhyām
|
नवस्तोभेभ्यः
navastobhebhyaḥ
|
Genitivo |
नवस्तोभस्य
navastobhasya
|
नवस्तोभयोः
navastobhayoḥ
|
नवस्तोभानाम्
navastobhānām
|
Locativo |
नवस्तोभे
navastobhe
|
नवस्तोभयोः
navastobhayoḥ
|
नवस्तोभेषु
navastobheṣu
|