Sanskrit tools

Sanskrit declension


Declension of नवस्रक्ति navasrakti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवस्रक्तिः navasraktiḥ
नवस्रक्ती navasraktī
नवस्रक्तयः navasraktayaḥ
Vocative नवस्रक्ते navasrakte
नवस्रक्ती navasraktī
नवस्रक्तयः navasraktayaḥ
Accusative नवस्रक्तिम् navasraktim
नवस्रक्ती navasraktī
नवस्रक्तीः navasraktīḥ
Instrumental नवस्रक्त्या navasraktyā
नवस्रक्तिभ्याम् navasraktibhyām
नवस्रक्तिभिः navasraktibhiḥ
Dative नवस्रक्तये navasraktaye
नवस्रक्त्यै navasraktyai
नवस्रक्तिभ्याम् navasraktibhyām
नवस्रक्तिभ्यः navasraktibhyaḥ
Ablative नवस्रक्तेः navasrakteḥ
नवस्रक्त्याः navasraktyāḥ
नवस्रक्तिभ्याम् navasraktibhyām
नवस्रक्तिभ्यः navasraktibhyaḥ
Genitive नवस्रक्तेः navasrakteḥ
नवस्रक्त्याः navasraktyāḥ
नवस्रक्त्योः navasraktyoḥ
नवस्रक्तीनाम् navasraktīnām
Locative नवस्रक्तौ navasraktau
नवस्रक्त्याम् navasraktyām
नवस्रक्त्योः navasraktyoḥ
नवस्रक्तिषु navasraktiṣu