Singular | Dual | Plural | |
Nominativo |
नवस्रक्तिः
navasraktiḥ |
नवस्रक्ती
navasraktī |
नवस्रक्तयः
navasraktayaḥ |
Vocativo |
नवस्रक्ते
navasrakte |
नवस्रक्ती
navasraktī |
नवस्रक्तयः
navasraktayaḥ |
Acusativo |
नवस्रक्तिम्
navasraktim |
नवस्रक्ती
navasraktī |
नवस्रक्तीः
navasraktīḥ |
Instrumental |
नवस्रक्त्या
navasraktyā |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभिः
navasraktibhiḥ |
Dativo |
नवस्रक्तये
navasraktaye नवस्रक्त्यै navasraktyai |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभ्यः
navasraktibhyaḥ |
Ablativo |
नवस्रक्तेः
navasrakteḥ नवस्रक्त्याः navasraktyāḥ |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभ्यः
navasraktibhyaḥ |
Genitivo |
नवस्रक्तेः
navasrakteḥ नवस्रक्त्याः navasraktyāḥ |
नवस्रक्त्योः
navasraktyoḥ |
नवस्रक्तीनाम्
navasraktīnām |
Locativo |
नवस्रक्तौ
navasraktau नवस्रक्त्याम् navasraktyām |
नवस्रक्त्योः
navasraktyoḥ |
नवस्रक्तिषु
navasraktiṣu |