Sanskrit tools

Sanskrit declension


Declension of नवहस्त navahasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवहस्तः navahastaḥ
नवहस्तौ navahastau
नवहस्ताः navahastāḥ
Vocative नवहस्त navahasta
नवहस्तौ navahastau
नवहस्ताः navahastāḥ
Accusative नवहस्तम् navahastam
नवहस्तौ navahastau
नवहस्तान् navahastān
Instrumental नवहस्तेन navahastena
नवहस्ताभ्याम् navahastābhyām
नवहस्तैः navahastaiḥ
Dative नवहस्ताय navahastāya
नवहस्ताभ्याम् navahastābhyām
नवहस्तेभ्यः navahastebhyaḥ
Ablative नवहस्तात् navahastāt
नवहस्ताभ्याम् navahastābhyām
नवहस्तेभ्यः navahastebhyaḥ
Genitive नवहस्तस्य navahastasya
नवहस्तयोः navahastayoḥ
नवहस्तानाम् navahastānām
Locative नवहस्ते navahaste
नवहस्तयोः navahastayoḥ
नवहस्तेषु navahasteṣu