| Singular | Dual | Plural |
Nominativo |
नवहस्तः
navahastaḥ
|
नवहस्तौ
navahastau
|
नवहस्ताः
navahastāḥ
|
Vocativo |
नवहस्त
navahasta
|
नवहस्तौ
navahastau
|
नवहस्ताः
navahastāḥ
|
Acusativo |
नवहस्तम्
navahastam
|
नवहस्तौ
navahastau
|
नवहस्तान्
navahastān
|
Instrumental |
नवहस्तेन
navahastena
|
नवहस्ताभ्याम्
navahastābhyām
|
नवहस्तैः
navahastaiḥ
|
Dativo |
नवहस्ताय
navahastāya
|
नवहस्ताभ्याम्
navahastābhyām
|
नवहस्तेभ्यः
navahastebhyaḥ
|
Ablativo |
नवहस्तात्
navahastāt
|
नवहस्ताभ्याम्
navahastābhyām
|
नवहस्तेभ्यः
navahastebhyaḥ
|
Genitivo |
नवहस्तस्य
navahastasya
|
नवहस्तयोः
navahastayoḥ
|
नवहस्तानाम्
navahastānām
|
Locativo |
नवहस्ते
navahaste
|
नवहस्तयोः
navahastayoḥ
|
नवहस्तेषु
navahasteṣu
|