Singular | Dual | Plural | |
Nominative |
नवांशः
navāṁśaḥ |
नवांशौ
navāṁśau |
नवांशाः
navāṁśāḥ |
Vocative |
नवांश
navāṁśa |
नवांशौ
navāṁśau |
नवांशाः
navāṁśāḥ |
Accusative |
नवांशम्
navāṁśam |
नवांशौ
navāṁśau |
नवांशान्
navāṁśān |
Instrumental |
नवांशेन
navāṁśena |
नवांशाभ्याम्
navāṁśābhyām |
नवांशैः
navāṁśaiḥ |
Dative |
नवांशाय
navāṁśāya |
नवांशाभ्याम्
navāṁśābhyām |
नवांशेभ्यः
navāṁśebhyaḥ |
Ablative |
नवांशात्
navāṁśāt |
नवांशाभ्याम्
navāṁśābhyām |
नवांशेभ्यः
navāṁśebhyaḥ |
Genitive |
नवांशस्य
navāṁśasya |
नवांशयोः
navāṁśayoḥ |
नवांशानाम्
navāṁśānām |
Locative |
नवांशे
navāṁśe |
नवांशयोः
navāṁśayoḥ |
नवांशेषु
navāṁśeṣu |