Sanskrit tools

Sanskrit declension


Declension of नवांश navāṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवांशः navāṁśaḥ
नवांशौ navāṁśau
नवांशाः navāṁśāḥ
Vocative नवांश navāṁśa
नवांशौ navāṁśau
नवांशाः navāṁśāḥ
Accusative नवांशम् navāṁśam
नवांशौ navāṁśau
नवांशान् navāṁśān
Instrumental नवांशेन navāṁśena
नवांशाभ्याम् navāṁśābhyām
नवांशैः navāṁśaiḥ
Dative नवांशाय navāṁśāya
नवांशाभ्याम् navāṁśābhyām
नवांशेभ्यः navāṁśebhyaḥ
Ablative नवांशात् navāṁśāt
नवांशाभ्याम् navāṁśābhyām
नवांशेभ्यः navāṁśebhyaḥ
Genitive नवांशस्य navāṁśasya
नवांशयोः navāṁśayoḥ
नवांशानाम् navāṁśānām
Locative नवांशे navāṁśe
नवांशयोः navāṁśayoḥ
नवांशेषु navāṁśeṣu