Singular | Dual | Plural | |
Nominativo |
नवांशः
navāṁśaḥ |
नवांशौ
navāṁśau |
नवांशाः
navāṁśāḥ |
Vocativo |
नवांश
navāṁśa |
नवांशौ
navāṁśau |
नवांशाः
navāṁśāḥ |
Acusativo |
नवांशम्
navāṁśam |
नवांशौ
navāṁśau |
नवांशान्
navāṁśān |
Instrumental |
नवांशेन
navāṁśena |
नवांशाभ्याम्
navāṁśābhyām |
नवांशैः
navāṁśaiḥ |
Dativo |
नवांशाय
navāṁśāya |
नवांशाभ्याम्
navāṁśābhyām |
नवांशेभ्यः
navāṁśebhyaḥ |
Ablativo |
नवांशात्
navāṁśāt |
नवांशाभ्याम्
navāṁśābhyām |
नवांशेभ्यः
navāṁśebhyaḥ |
Genitivo |
नवांशस्य
navāṁśasya |
नवांशयोः
navāṁśayoḥ |
नवांशानाम्
navāṁśānām |
Locativo |
नवांशे
navāṁśe |
नवांशयोः
navāṁśayoḥ |
नवांशेषु
navāṁśeṣu |