| Singular | Dual | Plural |
Nominative |
नवांशकः
navāṁśakaḥ
|
नवांशकौ
navāṁśakau
|
नवांशकाः
navāṁśakāḥ
|
Vocative |
नवांशक
navāṁśaka
|
नवांशकौ
navāṁśakau
|
नवांशकाः
navāṁśakāḥ
|
Accusative |
नवांशकम्
navāṁśakam
|
नवांशकौ
navāṁśakau
|
नवांशकान्
navāṁśakān
|
Instrumental |
नवांशकेन
navāṁśakena
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकैः
navāṁśakaiḥ
|
Dative |
नवांशकाय
navāṁśakāya
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकेभ्यः
navāṁśakebhyaḥ
|
Ablative |
नवांशकात्
navāṁśakāt
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकेभ्यः
navāṁśakebhyaḥ
|
Genitive |
नवांशकस्य
navāṁśakasya
|
नवांशकयोः
navāṁśakayoḥ
|
नवांशकानाम्
navāṁśakānām
|
Locative |
नवांशके
navāṁśake
|
नवांशकयोः
navāṁśakayoḥ
|
नवांशकेषु
navāṁśakeṣu
|