Sanskrit tools

Sanskrit declension


Declension of नवांशक navāṁśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवांशकः navāṁśakaḥ
नवांशकौ navāṁśakau
नवांशकाः navāṁśakāḥ
Vocative नवांशक navāṁśaka
नवांशकौ navāṁśakau
नवांशकाः navāṁśakāḥ
Accusative नवांशकम् navāṁśakam
नवांशकौ navāṁśakau
नवांशकान् navāṁśakān
Instrumental नवांशकेन navāṁśakena
नवांशकाभ्याम् navāṁśakābhyām
नवांशकैः navāṁśakaiḥ
Dative नवांशकाय navāṁśakāya
नवांशकाभ्याम् navāṁśakābhyām
नवांशकेभ्यः navāṁśakebhyaḥ
Ablative नवांशकात् navāṁśakāt
नवांशकाभ्याम् navāṁśakābhyām
नवांशकेभ्यः navāṁśakebhyaḥ
Genitive नवांशकस्य navāṁśakasya
नवांशकयोः navāṁśakayoḥ
नवांशकानाम् navāṁśakānām
Locative नवांशके navāṁśake
नवांशकयोः navāṁśakayoḥ
नवांशकेषु navāṁśakeṣu