Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवांशक navāṁśaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवांशकः navāṁśakaḥ
नवांशकौ navāṁśakau
नवांशकाः navāṁśakāḥ
Vocativo नवांशक navāṁśaka
नवांशकौ navāṁśakau
नवांशकाः navāṁśakāḥ
Acusativo नवांशकम् navāṁśakam
नवांशकौ navāṁśakau
नवांशकान् navāṁśakān
Instrumental नवांशकेन navāṁśakena
नवांशकाभ्याम् navāṁśakābhyām
नवांशकैः navāṁśakaiḥ
Dativo नवांशकाय navāṁśakāya
नवांशकाभ्याम् navāṁśakābhyām
नवांशकेभ्यः navāṁśakebhyaḥ
Ablativo नवांशकात् navāṁśakāt
नवांशकाभ्याम् navāṁśakābhyām
नवांशकेभ्यः navāṁśakebhyaḥ
Genitivo नवांशकस्य navāṁśakasya
नवांशकयोः navāṁśakayoḥ
नवांशकानाम् navāṁśakānām
Locativo नवांशके navāṁśake
नवांशकयोः navāṁśakayoḥ
नवांशकेषु navāṁśakeṣu