| Singular | Dual | Plural |
Nominativo |
नवांशकः
navāṁśakaḥ
|
नवांशकौ
navāṁśakau
|
नवांशकाः
navāṁśakāḥ
|
Vocativo |
नवांशक
navāṁśaka
|
नवांशकौ
navāṁśakau
|
नवांशकाः
navāṁśakāḥ
|
Acusativo |
नवांशकम्
navāṁśakam
|
नवांशकौ
navāṁśakau
|
नवांशकान्
navāṁśakān
|
Instrumental |
नवांशकेन
navāṁśakena
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकैः
navāṁśakaiḥ
|
Dativo |
नवांशकाय
navāṁśakāya
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकेभ्यः
navāṁśakebhyaḥ
|
Ablativo |
नवांशकात्
navāṁśakāt
|
नवांशकाभ्याम्
navāṁśakābhyām
|
नवांशकेभ्यः
navāṁśakebhyaḥ
|
Genitivo |
नवांशकस्य
navāṁśakasya
|
नवांशकयोः
navāṁśakayoḥ
|
नवांशकानाम्
navāṁśakānām
|
Locativo |
नवांशके
navāṁśake
|
नवांशकयोः
navāṁśakayoḥ
|
नवांशकेषु
navāṁśakeṣu
|