Sanskrit tools

Sanskrit declension


Declension of नवाक्षरा navākṣarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाक्षरा navākṣarā
नवाक्षरे navākṣare
नवाक्षराः navākṣarāḥ
Vocative नवाक्षरे navākṣare
नवाक्षरे navākṣare
नवाक्षराः navākṣarāḥ
Accusative नवाक्षराम् navākṣarām
नवाक्षरे navākṣare
नवाक्षराः navākṣarāḥ
Instrumental नवाक्षरया navākṣarayā
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षराभिः navākṣarābhiḥ
Dative नवाक्षरायै navākṣarāyai
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षराभ्यः navākṣarābhyaḥ
Ablative नवाक्षरायाः navākṣarāyāḥ
नवाक्षराभ्याम् navākṣarābhyām
नवाक्षराभ्यः navākṣarābhyaḥ
Genitive नवाक्षरायाः navākṣarāyāḥ
नवाक्षरयोः navākṣarayoḥ
नवाक्षराणाम् navākṣarāṇām
Locative नवाक्षरायाम् navākṣarāyām
नवाक्षरयोः navākṣarayoḥ
नवाक्षरासु navākṣarāsu