| Singular | Dual | Plural |
Nominativo |
नवाक्षरा
navākṣarā
|
नवाक्षरे
navākṣare
|
नवाक्षराः
navākṣarāḥ
|
Vocativo |
नवाक्षरे
navākṣare
|
नवाक्षरे
navākṣare
|
नवाक्षराः
navākṣarāḥ
|
Acusativo |
नवाक्षराम्
navākṣarām
|
नवाक्षरे
navākṣare
|
नवाक्षराः
navākṣarāḥ
|
Instrumental |
नवाक्षरया
navākṣarayā
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षराभिः
navākṣarābhiḥ
|
Dativo |
नवाक्षरायै
navākṣarāyai
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षराभ्यः
navākṣarābhyaḥ
|
Ablativo |
नवाक्षरायाः
navākṣarāyāḥ
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षराभ्यः
navākṣarābhyaḥ
|
Genitivo |
नवाक्षरायाः
navākṣarāyāḥ
|
नवाक्षरयोः
navākṣarayoḥ
|
नवाक्षराणाम्
navākṣarāṇām
|
Locativo |
नवाक्षरायाम्
navākṣarāyām
|
नवाक्षरयोः
navākṣarayoḥ
|
नवाक्षरासु
navākṣarāsu
|