Sanskrit tools

Sanskrit declension


Declension of नवाङ्कुर navāṅkura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाङ्कुरः navāṅkuraḥ
नवाङ्कुरौ navāṅkurau
नवाङ्कुराः navāṅkurāḥ
Vocative नवाङ्कुर navāṅkura
नवाङ्कुरौ navāṅkurau
नवाङ्कुराः navāṅkurāḥ
Accusative नवाङ्कुरम् navāṅkuram
नवाङ्कुरौ navāṅkurau
नवाङ्कुरान् navāṅkurān
Instrumental नवाङ्कुरेण navāṅkureṇa
नवाङ्कुराभ्याम् navāṅkurābhyām
नवाङ्कुरैः navāṅkuraiḥ
Dative नवाङ्कुराय navāṅkurāya
नवाङ्कुराभ्याम् navāṅkurābhyām
नवाङ्कुरेभ्यः navāṅkurebhyaḥ
Ablative नवाङ्कुरात् navāṅkurāt
नवाङ्कुराभ्याम् navāṅkurābhyām
नवाङ्कुरेभ्यः navāṅkurebhyaḥ
Genitive नवाङ्कुरस्य navāṅkurasya
नवाङ्कुरयोः navāṅkurayoḥ
नवाङ्कुराणाम् navāṅkurāṇām
Locative नवाङ्कुरे navāṅkure
नवाङ्कुरयोः navāṅkurayoḥ
नवाङ्कुरेषु navāṅkureṣu