| Singular | Dual | Plural |
Nominative |
नवाङ्कुरः
navāṅkuraḥ
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुराः
navāṅkurāḥ
|
Vocative |
नवाङ्कुर
navāṅkura
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुराः
navāṅkurāḥ
|
Accusative |
नवाङ्कुरम्
navāṅkuram
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुरान्
navāṅkurān
|
Instrumental |
नवाङ्कुरेण
navāṅkureṇa
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरैः
navāṅkuraiḥ
|
Dative |
नवाङ्कुराय
navāṅkurāya
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरेभ्यः
navāṅkurebhyaḥ
|
Ablative |
नवाङ्कुरात्
navāṅkurāt
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरेभ्यः
navāṅkurebhyaḥ
|
Genitive |
नवाङ्कुरस्य
navāṅkurasya
|
नवाङ्कुरयोः
navāṅkurayoḥ
|
नवाङ्कुराणाम्
navāṅkurāṇām
|
Locative |
नवाङ्कुरे
navāṅkure
|
नवाङ्कुरयोः
navāṅkurayoḥ
|
नवाङ्कुरेषु
navāṅkureṣu
|