| Singular | Dual | Plural |
Nominativo |
नवाङ्कुरः
navāṅkuraḥ
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुराः
navāṅkurāḥ
|
Vocativo |
नवाङ्कुर
navāṅkura
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुराः
navāṅkurāḥ
|
Acusativo |
नवाङ्कुरम्
navāṅkuram
|
नवाङ्कुरौ
navāṅkurau
|
नवाङ्कुरान्
navāṅkurān
|
Instrumental |
नवाङ्कुरेण
navāṅkureṇa
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरैः
navāṅkuraiḥ
|
Dativo |
नवाङ्कुराय
navāṅkurāya
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरेभ्यः
navāṅkurebhyaḥ
|
Ablativo |
नवाङ्कुरात्
navāṅkurāt
|
नवाङ्कुराभ्याम्
navāṅkurābhyām
|
नवाङ्कुरेभ्यः
navāṅkurebhyaḥ
|
Genitivo |
नवाङ्कुरस्य
navāṅkurasya
|
नवाङ्कुरयोः
navāṅkurayoḥ
|
नवाङ्कुराणाम्
navāṅkurāṇām
|
Locativo |
नवाङ्कुरे
navāṅkure
|
नवाङ्कुरयोः
navāṅkurayoḥ
|
नवाङ्कुरेषु
navāṅkureṣu
|