Sanskrit tools

Sanskrit declension


Declension of नवाङ्गा navāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाङ्गा navāṅgā
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Vocative नवाङ्गे navāṅge
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Accusative नवाङ्गाम् navāṅgām
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Instrumental नवाङ्गया navāṅgayā
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभिः navāṅgābhiḥ
Dative नवाङ्गायै navāṅgāyai
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभ्यः navāṅgābhyaḥ
Ablative नवाङ्गायाः navāṅgāyāḥ
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभ्यः navāṅgābhyaḥ
Genitive नवाङ्गायाः navāṅgāyāḥ
नवाङ्गयोः navāṅgayoḥ
नवाङ्गानाम् navāṅgānām
Locative नवाङ्गायाम् navāṅgāyām
नवाङ्गयोः navāṅgayoḥ
नवाङ्गासु navāṅgāsu