Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवाङ्गा navāṅgā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवाङ्गा navāṅgā
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Vocativo नवाङ्गे navāṅge
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Acusativo नवाङ्गाम् navāṅgām
नवाङ्गे navāṅge
नवाङ्गाः navāṅgāḥ
Instrumental नवाङ्गया navāṅgayā
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभिः navāṅgābhiḥ
Dativo नवाङ्गायै navāṅgāyai
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभ्यः navāṅgābhyaḥ
Ablativo नवाङ्गायाः navāṅgāyāḥ
नवाङ्गाभ्याम् navāṅgābhyām
नवाङ्गाभ्यः navāṅgābhyaḥ
Genitivo नवाङ्गायाः navāṅgāyāḥ
नवाङ्गयोः navāṅgayoḥ
नवाङ्गानाम् navāṅgānām
Locativo नवाङ्गायाम् navāṅgāyām
नवाङ्गयोः navāṅgayoḥ
नवाङ्गासु navāṅgāsu