Singular | Dual | Plural | |
Nominativo |
नवाङ्गा
navāṅgā |
नवाङ्गे
navāṅge |
नवाङ्गाः
navāṅgāḥ |
Vocativo |
नवाङ्गे
navāṅge |
नवाङ्गे
navāṅge |
नवाङ्गाः
navāṅgāḥ |
Acusativo |
नवाङ्गाम्
navāṅgām |
नवाङ्गे
navāṅge |
नवाङ्गाः
navāṅgāḥ |
Instrumental |
नवाङ्गया
navāṅgayā |
नवाङ्गाभ्याम्
navāṅgābhyām |
नवाङ्गाभिः
navāṅgābhiḥ |
Dativo |
नवाङ्गायै
navāṅgāyai |
नवाङ्गाभ्याम्
navāṅgābhyām |
नवाङ्गाभ्यः
navāṅgābhyaḥ |
Ablativo |
नवाङ्गायाः
navāṅgāyāḥ |
नवाङ्गाभ्याम्
navāṅgābhyām |
नवाङ्गाभ्यः
navāṅgābhyaḥ |
Genitivo |
नवाङ्गायाः
navāṅgāyāḥ |
नवाङ्गयोः
navāṅgayoḥ |
नवाङ्गानाम्
navāṅgānām |
Locativo |
नवाङ्गायाम्
navāṅgāyām |
नवाङ्गयोः
navāṅgayoḥ |
नवाङ्गासु
navāṅgāsu |