Sanskrit tools

Sanskrit declension


Declension of नवानुपूर्वसमापत्तिकुशल navānupūrvasamāpattikuśala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवानुपूर्वसमापत्तिकुशलः navānupūrvasamāpattikuśalaḥ
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलाः navānupūrvasamāpattikuśalāḥ
Vocative नवानुपूर्वसमापत्तिकुशल navānupūrvasamāpattikuśala
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलाः navānupūrvasamāpattikuśalāḥ
Accusative नवानुपूर्वसमापत्तिकुशलम् navānupūrvasamāpattikuśalam
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलान् navānupūrvasamāpattikuśalān
Instrumental नवानुपूर्वसमापत्तिकुशलेन navānupūrvasamāpattikuśalena
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलैः navānupūrvasamāpattikuśalaiḥ
Dative नवानुपूर्वसमापत्तिकुशलाय navānupūrvasamāpattikuśalāya
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलेभ्यः navānupūrvasamāpattikuśalebhyaḥ
Ablative नवानुपूर्वसमापत्तिकुशलात् navānupūrvasamāpattikuśalāt
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलेभ्यः navānupūrvasamāpattikuśalebhyaḥ
Genitive नवानुपूर्वसमापत्तिकुशलस्य navānupūrvasamāpattikuśalasya
नवानुपूर्वसमापत्तिकुशलयोः navānupūrvasamāpattikuśalayoḥ
नवानुपूर्वसमापत्तिकुशलानाम् navānupūrvasamāpattikuśalānām
Locative नवानुपूर्वसमापत्तिकुशले navānupūrvasamāpattikuśale
नवानुपूर्वसमापत्तिकुशलयोः navānupūrvasamāpattikuśalayoḥ
नवानुपूर्वसमापत्तिकुशलेषु navānupūrvasamāpattikuśaleṣu