Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवानुपूर्वसमापत्तिकुशल navānupūrvasamāpattikuśala, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवानुपूर्वसमापत्तिकुशलः navānupūrvasamāpattikuśalaḥ
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलाः navānupūrvasamāpattikuśalāḥ
Vocativo नवानुपूर्वसमापत्तिकुशल navānupūrvasamāpattikuśala
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलाः navānupūrvasamāpattikuśalāḥ
Acusativo नवानुपूर्वसमापत्तिकुशलम् navānupūrvasamāpattikuśalam
नवानुपूर्वसमापत्तिकुशलौ navānupūrvasamāpattikuśalau
नवानुपूर्वसमापत्तिकुशलान् navānupūrvasamāpattikuśalān
Instrumental नवानुपूर्वसमापत्तिकुशलेन navānupūrvasamāpattikuśalena
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलैः navānupūrvasamāpattikuśalaiḥ
Dativo नवानुपूर्वसमापत्तिकुशलाय navānupūrvasamāpattikuśalāya
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलेभ्यः navānupūrvasamāpattikuśalebhyaḥ
Ablativo नवानुपूर्वसमापत्तिकुशलात् navānupūrvasamāpattikuśalāt
नवानुपूर्वसमापत्तिकुशलाभ्याम् navānupūrvasamāpattikuśalābhyām
नवानुपूर्वसमापत्तिकुशलेभ्यः navānupūrvasamāpattikuśalebhyaḥ
Genitivo नवानुपूर्वसमापत्तिकुशलस्य navānupūrvasamāpattikuśalasya
नवानुपूर्वसमापत्तिकुशलयोः navānupūrvasamāpattikuśalayoḥ
नवानुपूर्वसमापत्तिकुशलानाम् navānupūrvasamāpattikuśalānām
Locativo नवानुपूर्वसमापत्तिकुशले navānupūrvasamāpattikuśale
नवानुपूर्वसमापत्तिकुशलयोः navānupūrvasamāpattikuśalayoḥ
नवानुपूर्वसमापत्तिकुशलेषु navānupūrvasamāpattikuśaleṣu