| Singular | Dual | Plural |
Nominativo |
नवानुपूर्वसमापत्तिकुशलः
navānupūrvasamāpattikuśalaḥ
|
नवानुपूर्वसमापत्तिकुशलौ
navānupūrvasamāpattikuśalau
|
नवानुपूर्वसमापत्तिकुशलाः
navānupūrvasamāpattikuśalāḥ
|
Vocativo |
नवानुपूर्वसमापत्तिकुशल
navānupūrvasamāpattikuśala
|
नवानुपूर्वसमापत्तिकुशलौ
navānupūrvasamāpattikuśalau
|
नवानुपूर्वसमापत्तिकुशलाः
navānupūrvasamāpattikuśalāḥ
|
Acusativo |
नवानुपूर्वसमापत्तिकुशलम्
navānupūrvasamāpattikuśalam
|
नवानुपूर्वसमापत्तिकुशलौ
navānupūrvasamāpattikuśalau
|
नवानुपूर्वसमापत्तिकुशलान्
navānupūrvasamāpattikuśalān
|
Instrumental |
नवानुपूर्वसमापत्तिकुशलेन
navānupūrvasamāpattikuśalena
|
नवानुपूर्वसमापत्तिकुशलाभ्याम्
navānupūrvasamāpattikuśalābhyām
|
नवानुपूर्वसमापत्तिकुशलैः
navānupūrvasamāpattikuśalaiḥ
|
Dativo |
नवानुपूर्वसमापत्तिकुशलाय
navānupūrvasamāpattikuśalāya
|
नवानुपूर्वसमापत्तिकुशलाभ्याम्
navānupūrvasamāpattikuśalābhyām
|
नवानुपूर्वसमापत्तिकुशलेभ्यः
navānupūrvasamāpattikuśalebhyaḥ
|
Ablativo |
नवानुपूर्वसमापत्तिकुशलात्
navānupūrvasamāpattikuśalāt
|
नवानुपूर्वसमापत्तिकुशलाभ्याम्
navānupūrvasamāpattikuśalābhyām
|
नवानुपूर्वसमापत्तिकुशलेभ्यः
navānupūrvasamāpattikuśalebhyaḥ
|
Genitivo |
नवानुपूर्वसमापत्तिकुशलस्य
navānupūrvasamāpattikuśalasya
|
नवानुपूर्वसमापत्तिकुशलयोः
navānupūrvasamāpattikuśalayoḥ
|
नवानुपूर्वसमापत्तिकुशलानाम्
navānupūrvasamāpattikuśalānām
|
Locativo |
नवानुपूर्वसमापत्तिकुशले
navānupūrvasamāpattikuśale
|
नवानुपूर्वसमापत्तिकुशलयोः
navānupūrvasamāpattikuśalayoḥ
|
नवानुपूर्वसमापत्तिकुशलेषु
navānupūrvasamāpattikuśaleṣu
|