Sanskrit tools

Sanskrit declension


Declension of नवारत्नि navāratni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवारत्निः navāratniḥ
नवारत्नी navāratnī
नवारत्नयः navāratnayaḥ
Vocative नवारत्ने navāratne
नवारत्नी navāratnī
नवारत्नयः navāratnayaḥ
Accusative नवारत्निम् navāratnim
नवारत्नी navāratnī
नवारत्नीन् navāratnīn
Instrumental नवारत्निना navāratninā
नवारत्निभ्याम् navāratnibhyām
नवारत्निभिः navāratnibhiḥ
Dative नवारत्नये navāratnaye
नवारत्निभ्याम् navāratnibhyām
नवारत्निभ्यः navāratnibhyaḥ
Ablative नवारत्नेः navāratneḥ
नवारत्निभ्याम् navāratnibhyām
नवारत्निभ्यः navāratnibhyaḥ
Genitive नवारत्नेः navāratneḥ
नवारत्न्योः navāratnyoḥ
नवारत्नीनाम् navāratnīnām
Locative नवारत्नौ navāratnau
नवारत्न्योः navāratnyoḥ
नवारत्निषु navāratniṣu